________________
केशवकृतः कल्पद्रुकोशः
'क्षणस्यागोश्च पर्यायाद्भार्याया हरिस्वसा । चपलार्था च चिलिचिम्य शन्यैरावती समे ॥ १५५॥ * स्फूर्जथुश्चापि विस्फूर्जथुश्च विस्फुर्जथुः समाः ।
कालिकी च क्षणिका सैवोक्ता जलवालिका ॥ १५६ ॥ तच्चाञ्चल्ये चाकचिक्यं क्लीबे स्यादथ तद्वतौ । स्फूर्जथुर्वज्रपर्यायाद्घोषपर्यायको नरि ॥ १५७ ॥
भाबीजस्य पर्यायः स्याद्वयोः करकः करः । ma बीजेोदकं वर्षा बीजपर्यायमित्यपि ॥ १५८ ॥
३६७
वर्थाधन पर्याय मेघपर्यायतः कफः । तोयपर्यायडिम्भो ना स्त्रियां मेघास्थिपुञ्जिका ॥ १५६ ॥ मेघास्थि, वर्षणं तु स्याद्गोघृतं च परामृतम् । कादम्बिनी मेघमाला सर्व मेघभवं त्रिषु ॥ १६०॥
त्रियाद्यं च तद्घोषे गर्जितं स्तनितं च षण रसितं मेघपर्यायाज्ज्योतिषार्थ इरंमदः ॥ १६९ ॥ श्रायुधं त्विन्द्र पर्यायाद्वनुरैरावतं पुनः । तदेव स्याद्वात' रुषं वायुपर्यायतः फलम् ॥ १६२॥ वल्मीक पर्यायभवं भिन्नं वा ऋजुरोहितम् । दीर्घर्जु चाप्यथासारो धारासंपात इत्यपि ॥ १६३॥
१ क्षणस्थाB २ म्याशन्यैरावती समाB ३ स्फूर्जथ B ४ विस्फूर्जंधु B ५ तद्ध्वनौ B & सर्वेCK • रूषं B
६