________________
३६६ केशवकृतः कल्पद्रुकोशः विश्वामिप्रियश्चण्डो दीप्तः शरवणेोद्भवः । वासुदेवप्रियश्चापि स च द्वादशबाहुकः ॥१४६॥ प्रियास्य देवसेना स्याच्छस्त्रं शक्तिश्च वाहनम् । मयूरस्तनयो 'शाखविशाखावथ तद्गणाः ॥१४७॥ बालग्रहाः पूतनाद्या अथ मेघो बलाहकः । जलपर्यायतो वाह धरमुग्दभृतः पुनः ॥१४८॥ दर्दुरः खतमालः स्यानभःपर्याय हस्त्यपि । व्योमधूमो वायु'दारुर्मदपीलुर्मदांबरः ॥१४६॥ अन्नं क्लीबे क्षरः कोशो भेको देवो घनोऽपि च । धाराधरो धूमयोनिस्तडित्वानपि वारिदः ॥१५०॥ जीमूतः शंबरो वातरथोऽपि स्याद्वराहकः। *गडेरोग्दो गदयित्नु भसोर्थाद्ध्वजार्थकः ॥१५१॥ मुदिरः स्त्री वारिमसिनभ्राडब्दे तु वर्षके । शब्दान्विते च पर्जन्यपर्यन्यौ वर्षके घने ॥१५२॥ घनाघनो वर्षमस्त्री स्त्री वृष्टिवर्षणं च षण् । वर्ष तस्य प्रतीपाते वग्राहावग्रहौ तडित् ॥१५३॥ शम्पा सौदामिनी विद्युच्चञ्चला च शतदा । 'सौदामनी च सौदाम्नी हादिनी चाशनियोः ॥१५४॥
। अस्य शाखा विशाखश्चनेगमेष (य) श्च पृष्ठजाः वैज २ मुग्भृत्ततःB ३ ददुरोःK ४ इत्यपिB ५ दारूमन्दB ६ वाराधारोB ७ मदयिनुगुंडेरोब्दः स्तनयिनुनभोध्वगः B वर्षतस्यB सौदामनी चेतिर पुस्तके नास्ति ।।