________________
केशवकृतः कल्पद्रुकोशः ३६५ कुण्डा नारायणी शैला शाकंभर्यतुलप्रभा । सुनन्दा विकला लम्बा विकराला करालिका ॥१३७॥ नन्दयन्ती शतमुखी रौद्री नन्दा निरञ्जना । बलदेवस्वसा पुण्या महारौद्रा महानिशा ॥१३८॥ कुण्डा 'कालंगमीहा च 'दर्दुरी कुलदेवता । कालपर्यायदमनी पुनः शिखरवासिनी ॥१३६॥ जया च विजया सख्यौ मनस्तालस्तु वाहनम् । सिंहोस्याः कर्णमोटी तु चर्ममुण्डा च चर्चिका ॥१४॥ चामुण्डा च महागन्धा भैरवी च कपालिनी । मार्जारकर्णिका देव्योनन्ताः सर्वाधिपा इमाः ॥१४१॥ बालचर्यो महासेनः पर्यायः शरजन्मनः । षडाननार्थः सेनानीBहः शिख्यर्थवाहनः ॥१४२॥ गौरीगङ्गाकृत्तिकाग्निपर्यायेभ्यः सुतार्थकः । द्वादशाक्षो जयन्तोऽपि महातेजाश्च शक्तिभृत् ॥१४३॥ क्रौञ्चतारकवैर्यर्थो देवसेनापतिश्च सः। कामजित्कामदः कान्तः स्कन्दःशीघ्रः शुचिः शिशुः॥१४४ मयूरकेतुः स्वाहयो भूतेशो महिषार्दनः । षष्ठीप्रियो रेवतीजः पवित्रो मातृवत्सलः ॥१४॥
१ कालिङ्गचिहा(ला) चB २ दर्दुराB ३ चचिकेतिB पुस्तके नास्ति ४ बालाचर्यो महासेनपर्यायःB ५ सेनानिगुंहःB ६ भूतेषोB