________________
केशवकृतः कल्पद्रुकोशः
शूलभृत् कर्बुरी भ्रामर्यनन्ता विजयापि च । जयन्ती मालिनी तुङ्गी 'दुर्वाराजवरा च सा ॥ १२८ ॥ कालंजरी भद्रकाली नारायण्यपराजिता । वृषाकपायी षष्ठी स्यात्तामस्यपि च लम्बिका ॥ १२६ ॥ स्या'र्हि ध्वजपर्याया बाभ्रवी नकुली तथा । निशुम्भशुम्भमहिषमथनी भूतनायिका ॥ १३० ॥ नन्दिनी कौशिक कृष्णा भ्रामरी रेवतीवरा । कालरात्रिर्महामाया विशालाक्ष्येक पाटला ॥१३१॥ महाविद्या सिनीवाली परमब्रह्मचारिणी । fusa योगिनी भीमाऽमोघा विन्ध्यनिवासिनी ॥ १३२ ॥ वरदा वदरीवासा प्रगल्भा कृष्णपिङ्गला । कृष्णेन्द्रयोश्च पर्यायभगिन्यर्था च जाङ्गली ॥१३३॥ हिमा बहुभुजा स्कन्दमाता च श्री नाञ्जनी | सावित्री मन्दरावासा कर्वरी च महाजया ॥ १३४॥ कोटि : कलापिनी 'गङ्गी रक्तदन्ता च ' वारुणी । हासानन्ता च कूष्माण्डी मानस्तोका किरात्यपि ॥१३५॥ मलयाद्रिनिवासार्था जयन्ती गोकुलोद्भवा । श्रष्टादशभुजा पोत्री नीलवस्त्रो वारिणी ॥ १३६ ॥
३६४
१ उर्वरा B २ जरा B ३ द्वाहध्वज B ४ चराB ५ बलाञ्जिनी B ६ गाङ्गीB ७ वारणीB ८ कुष्माण्डीB & नीलवस्त्र्योप्रवारिणी B