________________
३६८ केशवकृतः कल्पद्रुकोशः वायूद्धताम्बुलेशाः स्युः सीकराः शीकरा अपि । सीभरः शीभरास्ते स्युरथ स्यादपवारणम् ॥१६४॥ अन्तर्द्धा व्यवधा स्त्रीत्वेप्यन्तर्द्धिय॑वधिः पुमान् । अन्तर्धानतिरोधाने 'च्छदनाच्छादने अपि ॥१६५॥ अपिधानपिधाने च व्यवधानं ततोप्यथ । अभ्रादिधूममहिषीसंवृतेहनि दुर्दिनम् ॥१६६॥ चन्द्रमाश्चन्दिरः सोमः क्लेदुः पैद्वश्व पक्षजः । सुप्रः पर्वविपद्गौरः परिज्ञश्च विरोचनः ॥१६७॥ तिथिप्रणीश्च विश्वप्सा भुवन्युर्विकुसार हरिः । ग्रह नेमिर्जयन्तोऽपि राजपर्यायको विधुः ॥१६॥
मृक्षपर्यायनेम्यर्थश्चित्राटीरो विभावसुः । दशश्वेताश्वपर्यायः "सुधापर्यायसूरपि ॥१६॥ स्तृर्दनजारोहिणीनिडोषधीनां द्विजन्मनाम् । कुमुदिन्याश्च कौमुद्या ग्रहाणां चार्थतः पतिः ॥१७॥ कलाशशैणच्छायानां पर्यायेभ्यो भृदर्थकः। जैवातकोऽब्ज इन्दुग्लौविधुश्चन्द्रोऽत्रिनेत्रभूः ॥१७१॥ नभःपर्यायचमसो निशापर्यायतो मणिः । स्याच्छीतकरपर्यायो निशापर्यायतः करः ॥१७२॥
१ च्छदन B २ केदुःB ३ परिज्मश्चB ४ विरोचनम्B ५ णेमिB ६ यज्ञपायबम्पर्थ B • सुधापर्यायेतिB पुस्तके नास्ति स्तृदKC