________________
केशवकृतः कल्पद्रुकोशः ३६६ हिमश्वेतद्युतिः शम्भुपर्यायेभ्यः शिरोमणिः । छायामृगसुधार्थेभ्यः 'पिझुः सिन्धुः सुधार्थतः ॥१७३॥ तन्वर्थो यजतः सप्रो जरणो द्रुस्तपः पुनः । कुमुदार्थाच्च बन्ध्वर्थो राजराजः सुधांशुकः ॥१७॥ कृत्तिकासंभवार्थः स्यात्तापसः शपितोपि च । क्रुष्टो मा विक्लिदःस्यन्दः सिन्धूत्थो बुध एकभूः॥१७॥ परिच्छो वयुनाः स्नेहः पुंसि नेमिः स्त्रियां पुनः । समुद्रार्थान्नवनीतं तारापीडोऽथ तत्कलाः ॥१७॥ अमृता मानदा विश्वा तुष्टिः पुष्टी रतिर्धतिः। शशिनी चन्द्रिका कान्तिोत्स्ना श्रीःप्रीतिरङ्गादा॥१७७॥ पूर्णा पूर्णामृता चेति षोडश स्युरथास्त्रियोम् । बिम्बः खण्डं च वा पुंसि पुंस्यौंई समेंशके ॥१७८॥ स्यात् क्लीबे शकलं भित्तं शल्कं च मण्डलं त्रिषु । कलङ्कोऽस्त्री लाञ्छनं च चिह्न लक्ष्म च लक्ष्मणम् ॥१७॥ अङ्कः पुंस्य थ कान्तिः स्यात् कान्त्यपि स्यात् युतिश्छविः। अभिख्या परमा शोभा सुषमापि युतीच्छवी ॥१८॥
१ पिद्मः पिष्णु:B २ संतोB ३ राजराज इत्यस्य स्थाने राजइत्येवOK पुस्तकयोरस्ति ४ तापसंशपितोB ५ ऊसोमो विक्लिधःसंदू सिंधवाB, जूर्णो इतिK पुस्तकपठितक्रुष्टो इत्यस्य स्थान C पुस्तके वर्तते ६ परिज्मा वयुनस्तेहुः ७ तत्कलाB८ चेतिB पुस्तके नास्ति ६ तिB १० प्रतिच्छवीB