________________
.. १४८ केशवकृतः कल्पद्रुकोशः
कर्कोटिका तु कूष्माण्डी कुम्भाण्डी स्याबृहद्वला । मृदङ्गकुम्भपुष्पेभ्यः फला स्यात्सुफलापि च ॥१३८॥ गोरक्षतुम्बी गोरक्षी 'नाधाला दुर्घटाया। क्षीरतुम्बी दीर्घफला परीवृत्तफला च सा ॥१३६॥ महाफला दुग्धबीजा दन्तबीजा पयखिनी ।
अलावुः स्यान्महावल्ली श्रमती सापि चेत्कटुः ॥१४॥ स्त्रीक्ष्वाकुः क्षत्रियवरा दीर्घवीजाथ भूद्भवा । 'वल्मीकोत्था भूमितुम्बी शक्र चापोद्भवा च सा॥१४१॥ नागतुम्बी दिव्यतुम्बी देव्यथ श्यामबीजिनी। स्याञ्चित्तमांसमधुरवृत्तभ्यः फलिनी च सा ॥१४२॥ घृणायाश्चित्रवल्ली स्यात् कलिङ्गी रक्त बीजका । चीनाकी चीनकी चीना तिन्दुकी तिन्दिसी च सा ॥१४३॥ कोशातकी खादुफला जालिनी कर्कशच्छदा । कर्कोटकी पीतपुष्पा स्या दीर्घधारयोः फला ॥१४४॥ धामार्गवः पुमान् पोषानको बहुविधा च सा । श्रन्या हस्तिबृहग्राम्यकोशातक्यथमण्डपी ॥१४५॥ पटोलीदीर्घमधुरशिखिस्वादुभ्य एव सा । स्यात्पटोलं राजफलं तन्मूलं रम्यकं पुनः ॥१४६॥
१ नाघाला B २ परावृत्त ३ स्यालावुःB ४ चराB ५ वाल्मीB पायोKCS ७ बीजिकाB हीर्घाधारयोः कलाB | कोषातकीB १० पटोलीत्यादिपक्तिद्वयं KCS पुस्तकेषु न दृश्यते।