________________
१३६
केशवकृतः कल्पद्रुकोशः
४
सुरामुखः कृष्णमुख' तण्डुलोथ सुगन्धिकः । गन्धशालिरथोशीतभीरुः शीतविनाश्यपि ॥३१॥ तपनीयोऽथ पुष्पाण्डः स च कोमलतण्डुलः । स्यान्महामदकारी तु मह रूषक इत्यपि ॥ ३२॥ दीर्घनाला लम्वनाले मदकारी तु रूषकः । स्वर्णशालिः काञ्चनः स्यात्पतङ्गः कुङ्कुमाकृतिः ॥३३॥ हायनः कुशवाकः स्यादुघटप्रच्छोथ षष्टिकाः । षष्टिरात्रेण ये क्षेत्रे परिपक्का भवन्ति ते ॥ ३४ ॥ एवमेव व्रीहयोऽपि समुन्नेया यथाक्रमम् । श्यामाकः श्यामकोऽपि स्यादविपर्यायतः प्रियः * ॥३५॥ स्त्रीबीजः सुकुमारश्च तृणबीजोत्तमश्च सः । राजधान्यं पुनः क्लीबे क्षेत्रजो वनजश्च सः ॥ ३६ ॥ द्विविधो हस्तिश्यामोऽथ प्रियङ्गुः पीततण्डुलः । रागी च कङ्गुः कणिशेो लाञ्छना बहुकाणिशः॥३७॥ स्यात् स्त्रियां कंगुनी कृष्णा मधुका शैौकिकाचसा । रक्ता पीता तु शुमटी सैव स्यादथ चीनकः ॥ ३८ ॥ स्त्रियां स्यान्माधवी सैव काकपर्यायकंगुनी । "कोरदूषः कोद्रवः स्यादुद्दाला वनकोद्रवे ॥ ३६ ॥
१ मुखस्त B २ रुष ६ साया B ७ शमठी B = कौर B.
शेषB ३ द्घोटपुत्रे BC ४ काKC ५ निय: KO पुन: B