________________
केशवकृतः कल्पद्रुकोशः १३५ गौरो महान् कुरवकः प्रमोदो'सनपुष्पकः । कुमुदः कालकः पीतः केदारस्तूर्ण कागुभौ ॥२२॥ प्रायः स्युर्तीहयो व्रीहिर्महान्कृष्णो जतूद्भवः । सारामुखस्त्वरितको लावाक्षश्चीनशूकरौ ॥२३॥ पारावतः कुक्कुटाण्डो जालशालजदर्दुराः। कुरुविन्दो नन्दिमुखो हालो वरकराधनौ ॥२४॥ रक्तशूको रक्तशालिमहतः शालितण्डुलौ । कलामाः कलमा भूम्नि नाकलम्बिश्च गारुडः ॥२५॥ शकुना हृतपर्यायो राजहंसार्थ इत्यपि । दीर्घशूको लम्बशूके रोध्रशूकस्तु तत्समे ॥२६॥ शुकेथ तूर्णकः शीघ्रपाके थाश्वयुजश्च सः । शङ्खशूकः शङ्खसमे मुक्तासहशतण्डुले ॥२७॥ मौक्तिकोथो तैलिकः स्यात्तैलासी चाथ लाहनः । सीराकृष्टनितिभवः कर्दमः कर्दमोद्भवः ॥२८॥ लोह तालेतिकठिनतण्डुलः पुण्ड्रकः पुनः। पुण्डरीकनिभः पाण्डुः पाण्डुरोप्यर्थ गौरकः ॥२६॥ हरिद्राभः प्रमोदस्तु प्रह्लादश्वाथ सारिवः । 'सारिवाभः पुण्डरीकपृष्ठः श्वेतोत्पलोप्यथ ॥३०॥
शन रान B P पीतकेदारB ३ कांगुकौ ० कांयुकौर ४ ब ० ५ को B रशी B नालोBEगोB, शारीवाभः सारिकाम:B. TRO