________________
केशवकृतः कल्पद्रुकोशः ११६ स्त्रियां भल्लिश्च भल्ली च भल्लोऽपि स्यात्पुमानयम् । सर्वलोहे लोहतालः प्रसरः काण्डगोचरः ॥२७१॥ निरस्तः प्रहिते वाणे तीरी विजुलसायके । नालीका नलिकाक्षेप्याः कर्णिनो रुरुशीर्षकाः ॥२७॥ स्त्रियां पुंसि विषाक्त तु दिग्धो लिप्तो ऽक्त इत्यपि । हस्तावापो हस्तमुष्टिग्राह्यवाणगणे पुमान् ॥२७३॥ शरमुष्टिः पुच्छ शीर्ष द्विफली पुंसि पुङ्खकः । बाणमुक्तिर्व्यवच्छेदो दीप्ति।गस्य तीवता ॥२७४॥ खुरप्रोपि चुरप्रः स्यादर्द्धन्दुप्रमुखा भिदाः । अप्यअलिक इत्याद्या वाजः पक्षश्च पिच्छकः ॥२७५॥ प्रत्यालीढं तथालीढं विशाखं मण्डलं पुनः । वैकृतं दर्दुरं चैव दश स्थानानि धन्विनाम् ॥२७६॥ शतघ्नी तु चतुस्ताला लोहकण्टकसंचिता । अयःशङ्करसंछिन्ना 'शतध्न्येव महाफला ॥२७७॥ भुशुण्डी स्याद्वारुमयी वृत्तायः कीलसंचिता। अपि गोलासनं क्लीबे बद्धोल्का नालिका स्त्रियाम् ॥२७८॥ उत्सृष्टा गोलकाः पुंसि कणयो लोहयन्त्रके । शरपर्यायोश्रयधियोः स्यादिषुधी स्त्रियाम् ॥२७॥
भिल्लिकवभिल्ली च: २ लोहतल:B लोह नाला ३ विज्जलBK ४ तु लिप्तक:K ५ पिच्छBK ६ शीर्षे द्विकालेCK ७ स्थानान्येतानिB अयः संकरसधिमाBK & कला १० फाल