________________
|
p. xlvii
INTRODUCTION
lyii एकाक्षरीकोशः
| चन्द्रनन्दनकोशः ,, माधवस्य
चामुण्डालघुनिघण्टुः कृष्णराजसार्वभौमस्य एकार्थनाममाला द्वयर्थनाममाला च सौभरेः | चिन्तामणिकृतोऽभिधानसमुच्चयः १५७३ ऐन्द्रनिघण्टुर्वारुचेः p. xivi
जकारभेदः पुरुषोत्तमदेवकृतः ओषधिनामावली राधाकृष्णस्य
जैमिनिनिघण्टुः कल्पद्रुः केशवकृतः p. xliiif
ज्योतिषनिघण्टुः कल्पद्रुमनिघण्टुः
तद्धितकोशः भवदेवकृपाकृतः कविजनशेवधिकोश आदिनाथकविकृतः
, " शिरोमणिकृतः कविजीवनकाशो धर्मराजकृतः
तन्त्रकोशो नित्यनाथकृतः कविदर्पणनिघण्टुः रामकृतः
तन्त्राभिधानम् कविदीपकनिघण्टुर्विक्रमादित्यराजकृतः तारपाल: कविराक्षसकृतः षडर्थनिर्णयकोशः त्रिकाण्डकोशः p. xiii कविवल्लभकृतः पदमजरीकोशः त्रिकाण्डशेष p. xlvii कविसंजीवनीकोशः
त्रिपकाशः कण विहलणकविकृतः कविसेवादिनिघण्टुः (कविजनशेवधिः) कान्तालीयनिघण्टुः
त्रिलिङ्गनिर्णयोदाहरणरत्रकोशः केय (कैय, कय्य) देवकृतः पथ्यापथ्यविवेक- | त्रिविक्रमकोशः निघण्टुः
दण्डिकृता नाममाला केलदेवनिघण्टुः
दशगणकारिका केशवनिघण्टुः
दशदीपनिघण्टुर्वेदान्ताचार्यस्य केशवमाला
दशबलकारिका कोमलकाशसंग्रहस्तीर्थस्वामिकृतः दामोदरकोशः कोशकल्पतरुर्विश्वनाथकृतः p. xliv दुर्गकाशः p. xxxi काशसंग्रहः
देशीकोशः " "राधाकृष्णकृतः
देशीनाममाला (देशीशब्दसंग्रहः) काशसारः
हेमचन्द्रस्य p. lif क्रियानिघण्टुर्भट्टोजिदीक्षितस्य
देशीयराजशेखरकोशः क्षीरस्वामिकाशः
देश्यनिघण्टुः रामचन्द्रकृतः क्षेमेन्द्रकृतो लोकप्रकाशः p. liif
देश्यनिदर्शनम् गङ्गाधरकोशः
द्रव्यगुणादर्शनिघण्टुः गणनिघण्टुः
द्वन्द्वादिकोशः गणितनाममाला
द्विरुपकोशः p. xlvii गदविनोदनिघण्टुः
द्विरूपकाशः पुरुषोत्तमदेवस्य p. xivii गदसिंहस्यानेकार्थध्वनिमञ्जरी p. xlii , श्रीहर्षस्य p. xlvii गुणविज्ञाननिघण्टुः
द्विरूपध्वनिसंग्रहः भरतसेनस्य p. xlvii गोवर्द्धनकृता नामावली
द्वयक्षरनाममाला सौभरिकृता गोवर्द्धनकोशः
द्वयर्थकोशः पुरुषोत्तमदेवस्य चक्रपाणिदत्तकृता शब्दचन्द्रिका p. 1 धनंजयनाममाला (नामावली, कोशः, प्रचन्द्रकोशः
माणनाममाला) p. xxxi