________________
Ivi
KALPADRUKOSA
___p.xx
अमरकोशटीकाः (पूर्वानुवृत्ताः)- अव्ययार्णवो जयभट्टारकस्य p. xvii गुरुबालप्रबोधिका (लिङ्गभाप्य) अष्टाङ्गनिघण्टुः गुरुबालप्रबोधिनी भानुदीक्षितस्य | अष्टाङ्गहृदयनिघण्टुः मान्यभट्टकृता टीका
असालतिप्रकाशः कश्मीरराजस्यासालतेः सारसुन्दरी मथुरेशविद्यालंकारस्य | कोशः
आख्यातचन्द्रिका भट्टमल्लकृता अमरपदपारिजातो मल्लिनाथस्य अाग्नेयपुराणस्थकोशः p. xxi विद्वन्मनोहरा महादेवतीर्थस्य इरुपगदण्डाधिनाथ-(दण्डेश, दण्डिअमरकोशविवेको महेश्वरस्य नाथ, भास्कर) कृता नानार्थ-रत्नमाला p. xli बोपदेवानुसारिणी टीका मुकुन्दशर्मणः उग्रःकाशकारो हेमचन्द्रटीकायामुद्धतः त्रिकाण्डचिन्तामणी रघुनाथचक्रव- | उणादिकोशो रामशर्मकृतः p. xlviii र्तिनः p. xxi
उणादिनाममाला शुभशीलकृता p. xlviii राघवेन्द्रकृता टीका
उणादिनिघण्टुः त्रिकाण्डविवेको रामनाथकृतः p. xix | उत्पलमाला वैषम्यकौमुदी रामप्रसादस्य उत्पलमालिनी p. xif रामशर्मकृता टीका
उत्पलिनी रामस्वामिकृता टीका
एकाक्षरकाशः पुरुषोत्तमदेवस्य p. xlvi प्रदीपमञ्जरी रामेश्वरस्य
" " महाक्षपणकस्य पदचन्द्रिका रायमुकुटबृहस्पतेः p. xxi , , महीधरस्य लक्ष्मणशास्तिकृता टीका
" , वररुचेः लिङ्गभट्टकृता टीका
एकाक्षरनाममाला अमरस्य लिङ्गमसूरिकृता टीका
" " "अमरकान्तस्य अमरकोशपदविवृतिः,
" " ,वररुचेः पदमञ्जरी लोकनाथस्य
" " "सुधाकलशस्य p. xlvii व्याख्यामृतं श्रीकराचार्यस्य
" " , हिरण्यनाभस्य श्रीधरकृता टीका
एकाक्षरनाममालिका विश्वशम्भु-मुनेः टीकासर्वस्वं सर्वानन्दस्य p. xviii | (एकाक्षरमालिका) p. xlvi बृहदमरकोशो रायमुकुटेन भानुजीदीक्षितेन | एकाक्षरनिघण्टुः इरुपगदण्डाचोद्धतः
धिनाथेन स्वीयनानार्यरत्नमालातः संगृहीता अमरखण्डनं श्रीहर्षकृतम्
एकाक्षरनिघण्टुः वररुचेः अमरदत्तकृता नाममाला p. xxxii " , शान्तवीरदेशिकेन्द्रस्य । अमरमङ्गलः p. xviii, xliv
" , सदाचार्यस्य अमरमाला p, xiv
एकाक्षर मातृकाकोशः अमरशेषस्त्रिकाण्डशेषो वा पुरुषोत्तमदेव- " , माधवनिघण्टुः
कृतः p. xxiif अमरसिंहकृतैकाक्षरनाममाला
" , मालिका अमरसिंहस्य अरुणदत्त-कृतकोशः
, , रत्नमाला माधवस्य p. xlvii अव्ययकाशो महादेवकृतः p. xlvii एकातराभिधानं वररचेः p. xlvi अव्ययसंग्रहनिघण्टुः शाकल्यभल्लुमल्लकृतः । एकाक्षराभिधानमाला
"
, माला