________________
१० केशवकृतः कल्पद्रुकोशः
अग्रहारोप्यथ ग्रामेल्पके ग्रामटिका' स्त्रियाम् । एको ग्रामपतिर्यत्र सभृत्यपरिचारकः ॥११॥ कुटिका सैकभोगेोऽसावप्यथो विपणिः स्त्रियाम् । पण्यवीथी च वीथ्य चतुर्हश्च न स्त्रियाम् ॥१२॥ शूद्रस्य शासनं क्लृप्त कीला पट्टोलिकापि च । शासनं नैव कस्यापि पांसुकीलाथ पूर्गणः ॥१३॥ गजाह्वयं हस्तिपुरं गजाह्र गजसाह्वयम् । हस्तिनं हास्तिनपुरं हस्तिनापुरमित्यपि ॥१४॥ एकचक्रं हरिगृहं शंभुपर्यायवार्तनिः। शाकेतं चापि साकेतमयोध्योत्तरकोशला ॥१५॥ कोशलाथो कन्यकन्या-कान्येभ्यः कुञ्जमित्यपि । महोदयं गाधिपुरं कौशं द्वारवतीत्यपि ॥१६॥ द्वारावती द्वारकापि द्वारिका च कुशस्थली ॥१७॥ वनमालिन्यथो पुष्पपुरं पाटलिपुत्रकम् । विदेहा मिथिला तुल्ये वेदिपर्यायपूरथ ॥१८॥ त्रिपुरी चेदिनगरी कौशाम्बी वत्सपत्तनम् । प्राजापत्यः प्रयागः स्यादग्निहोत्रगृहार्थकम् ॥१६॥ मथुरा तु मधूपघ्नं मधुरा शिवपूरथ। पुरीश्रेष्ठा तीर्थराजी जित्वरी च तपःस्थली ॥२०॥
१ठि x २ वारि क: B ३ ४ not in Ko ४ B क्लता ५ पटो B ६ पांशू K पाथू ७ प्रहार्थकम् C 5 रपि ?