________________
२३८ केशवकृतः कल्पद्रुकोशः सादः खेदश्च निर्वेद उपादानं च संग्रहः । क्रीडावियोगौ हानं च परित्यागोऽप्यथापि च ॥२६॥ भणितं स्यादाच्छुरितं गोमुखं तूपलेपनम् । वर्धापनार्थ यत्पूर्णपात्रं पूर्णानकं च तत् ॥३०॥ लेशस्तूपपदं गन्धोऽनुबन्धेषत्करावपि । गालिर्गाली स्त्रियौ क्लीबे विकल्पेप्यवमर्षणा ॥३१॥ स्यादाक्रोशनमाक्रोशः शपनं शमनं शमः । वप्रस्तु धूलिकेदारः प्सा वीतिर्भक्षणं च सा ॥३२॥ मैत्रेयिका मित्रयुद्धं प्रत्ययाः सहकारिणः । अथ हेतुरुपादानं व्याप्यं लिङ्ग च साधनम् ॥३॥ अनुमा त्वनुमानं स्यात्पुंसि चानुमितिः स्त्रियाम् । प्रत्यक्षोपाक्षमध्य प्रमाणं प्रमितिः प्रमा ॥३४॥ श्राप्तः प्राप्तः प्रणिहिते 'दोहनं तूपयाचितम् । भ्रमो ना विस्मृतिश्च स्त्री धन्धो धान्थ्यमपाटवम् ॥३५॥ ऋषिः शास्त्रकृदाचार्यः शास्त्रं तु स्मृतिरागमः। रामेण रावणवधो रामायणमथोच्चयः ॥३६॥ वस्त्रग्रन्थिश्च नीवी स्यात्कौमुदी कार्तिकोत्सवः । श्रावेशारम्भसंरम्भाः प्रियवाक् चटुचाटुनी ॥३७॥
१ वा २ प्युरितB ३ मर्शनाB ४ स्फाKC ५ संधाB ६ डोहनB]