________________
केशवकृतः कल्पद्रुकोशः
द्राविलः पक्षिलः स्वामी विष्णुगुप्तोङ्गलोपि च । धन्वन्तरिदिवोदासः काशिराजः सुधोद्भवः ॥ १३८ ॥ ब्रह्मीभूतो द्वैतवादी शंकराचार्य इत्यपि । उपवर्षो हलभूतिः कृतकोटि ' रयान्वितः ॥ १३६ ॥ चूर्णकृद्भाष्यकारः स्याद्हरिर्भर्तृहरिः समौ I रघुकारः कालिदासो मेधारुद्रस्तु कोटिकृत् ॥१४०॥ गुणाढ्योप्यथ बाणः स्याद्वक्रगद्यनिवनकृत् । भारविः शत्रुलुपः स्याद्भवभूतिस्तु विश्रुतः ॥ १४१ ॥ भूमिपर्यायगर्भार्थोप्यथ वैयासकिः पुनः ।
८४
वेदान्ती ब्रह्मवादी स्यादथ मीमांसकः स च ॥ १४२॥ 'जैमिनीयोप्यथौलूक्यः स च वैशेषिकोप्यथ । शम्बुकश्चापि शम्बूक उभौ शूद्रसुतौ समौ ॥ १४३ ॥ सौगतः शून्यवादी स्याद्वादिको द्वयवाद्यपि । श्रतोप्याक्षपादः स्याद्योगो नैयायिको ऽपि च ॥ १५४॥ पातञ्जलो यौगिकः स्यात्कापिलः सांख्य इत्यपि । लोकायतिकचार्वाक बार्हस्पत्याश्च नास्तिकाः ॥ १४५॥ पाश्चार्थिकः पाशुपतः शैवश्वापि महाव्रतः । कापालिकोऽथ वामी स्याद्वामिकोऽथापि लौकिकः । १४६ ।
१ रयाचितः B २ तौतानिको ३ मतौ ४ वादवाद्यपि ५ प्यथ B ६ त्याद्या B ७ व्रती BKS = कौलिक: B