________________
२०० केशवकृतः कल्पद्रुकोशः
अपि स्यान्निर्मलमणिः स्वच्छोथ तपनोपलः । सूर्यकान्तस्तापनः' स्यादपि दीप्तोपलश्च सः ॥६०४॥ अग्निगर्भोऽथ वैक्रान्तो विक्रान्तो नीचवज्रकः । गोनासो गोनसः क्षुद्रवज्रोऽथो संस्रबोपलः२ ॥६०५॥ इन्दुकान्तः सिताश्मा स्यादथावर्त्तमणिः पुनः । राजावतस्तथावतः पेरोजो हरिताश्मके ॥६०६॥ पद्मरागः शौक्तिकेयं विद्रुमे। गरुडोद्भवः । पुष्परागो वज्रमभि नीलो गोमेदको वृषः ॥६०७॥ विदूरजोऽपि व्यादि ग्रहाणां मणयः क्रमात् । अथ लोहितको वज्रस्तथा नीलमहोपलः ॥६०८॥ मुक्ता मरकताद्यानि महारत्नानि सर्वतः । विदूरजः प्रबालोऽपि गोमेदः पुष्परागकः ॥६०६॥ इत्यादीन्युपरत्नानि प्रवदन्ति मनीषिणः । मधूली स्त्री मधु क्लीबे पवित्रं पितृदेवतम् ॥६१०॥ पुष्पपर्यायासवार्थस्तद्भेदाः स्युः क्रमादमी । माक्षीकं माक्षिकं तत्स्या तैलाभमथ भ्रामरम् ॥६११॥ विहित भ्रमरैः स्वल्पैः श्वेतं स्यात्क्षौद्रकं तु तत् । वर्णेन कपिलं चाथ पीताभिः परिनिर्मितम् ॥६१२॥
५ स्तपनः प्रवःK ३ क्रान्तःB ४ पेरोजी १ मथB ६ चस्याB
७ मंचाथBF स्वय:B