________________
केशघकृतः कल्पद्रुकोशः
पैतिकं घृतवर्ण तदपरं पुत्तिकाकृतम् । पौत्तिकं स्यात् सारघं तु छात्रं तदपि पिङ्गलम्' ॥६१३॥ यदार्घ्यमपि पिङ्गं स्यादावन्त्यमपरे जगुः । क्षवकं चाथ मधुकवृक्ष पुष्परसैश्चितम् ॥६१४॥ जरत्कार्वाश्रमभवं जगुरन्ये मधूत्तमम् ।
कुद्दालं स्वर्णसदृशं प्रायो वल्मीकमध्यगम् ॥ ६१५॥ तच्चभू' कृत्तिकन्दालं पत्रोपरिभवं तु यत् । जलप्रसरणं तैलं चिक्कणं वह्निवल्लभम् ॥६१६ ॥ दीपाहारः पुमान् स्नेहश्चाथ तद्योनयः क्रमात् । तिलसर्षपकौ सुम्भ तुमा खस्खस तूवरी ॥ ६१७॥ राजिकेरण्डनिर्गुण्डी करजेङ्गुदचित्रिका' । निम्बात शिशु कोशाम्राभयाङ्कलमधूलिकाः ॥६१८॥ राजादनं नारिकेलः कर्पूरं त्रपु तथा । ईर्वारुरपि कर्कारुः कूष्माण्डालावु चेत्यपि ॥ ६९६ ॥ ज्योतिष्मती तिलादीनां स्वस्वपर्यायजं क्रमात् । तिलजं सर्षपोद्भूतं तैलं च सार्षपं क्रमात् ॥६२० ॥ उन्नेयमेवं धीमद्भिर्मधूच्छिष्टं तु मादनम् । मधुजं विघसं सिक्थं द्रवकं मक्षिकाश्रयः ॥ ६२१॥
२०१
१ निर्मितम् B २ कृतिB ३ पैत्रपरिB : प्रसरणे B ५ चिचिकाB ६ ङ्कोलB
२६