________________
केशवकृतः कल्पद्रुकोशः १६९ शशिप्रिय बिन्दुफलं नक्षत्रं शौक्तिकं च तत् । शंखवंशाब्दशुक्तीनामुदरेभ्यश्च योनयः ॥५६५॥ शिरोम्भःकरिकोलाहिमकरेभ्यो' भवन्त्युत । भौमरत्नं प्रवालोऽस्त्रो विद्रुमो नाब्धिवल्लभः ॥५६६॥ रक्ताङ्करोगारमणिः शोणाङ्गश्च लतामणिः । रौहिणेयो मरकतश्चाश्मगर्भो हरिन्मणिः ॥५६७॥ गारुत्मतो गरारातिर्गरुडोद्गीर्ण इत्यपि । पुष्परागः पीतरत्नं पीताश्मा पीत इत्यपि ॥५६॥ बुधरत्नं बालवायो रत्नमुख्यस्तु हीरकः । अस्त्रियां वज्रपर्यायनामाभेद्यो शिरोऽपि च ॥५६६॥ सूचीमुखश्च षट्कोणे दृढरत्नं वरारकः । श्वेतादिवर्णेविप्राद्या वर्णाः स्युः क्रमशोस्य तु ॥६००॥ पुमान्नीलं सौरिरत्नं नीलाश्मा नीलरत्नकः । वर्भानवस्तु गोमेदः सचोत्तममणिः पुनः ॥६०१॥ वैदूर्य केतुरत्नं स्यात् प्रावृष वालवायजम् । माणिक्यमभ्रलोहं च पिचं चापि विदूरजम् ॥६०२॥ श्रभ्रलोहश्चाङ्करेऽथ गोमेदो वालवायजः। बृहस्पतिमणिश्चाथ स्पटिकस्तु सितोपलः ॥६०३॥
१ मकराणामिति स्यात् २ वाधि'B३ गरारीतिरितिसर्वत्र पाठो दृश्यते ४ नामा मेघोस्थितो ५ वराटक:B ६ पिचुKC