________________
केशवकृतः कल्पद्रुकोशः
श्रत्यन्तीनाऽनुकामीनः कामंगामीन इत्ययम् । स्यादुरखानुरसिले जेयो जेतव्यमात्रके ॥ २४४॥ जेतुं शक्यस्तु जय्यः स्याज्जेतुं शत्रुं प्रयाति यः । अभ्यमित्रोभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि ॥२४५॥
ऊर्जस्व्यूर्जस्वलात्यन्तबलपर्यायवत्यपि ।
१.१६
विक्रान्तो जित्वरो जेता शूरो वीरश्च जिष्णुकः ॥ २४६॥ संयुगे सर्वतः साधुः सांयुगीनः स्मृतश्च सः ।
स्वामी तु रथको रथिनो रथिरो रथी ॥२४७॥ श्रथ सेना तु पृतना' वाहिनी वाहना चमूः । वरूथिनी च ध्वजिनी बलं सैन्यं च गुल्मिनी ॥ २४८ ॥ स्त्रियां कटकं चक्रमनीकं च चमुस्त्रियाम् । गलोर्गलः कुटः कोटः कोटा दुर्गश्च पुंस्यमी ॥ २४६ ॥ 'पत्ति करथैकेभा त्र्यश्वा स्यात्पञ्चपद्गमा । इतः स्युस्त्रिगुणैरङ्ग ैर्यथेोत्तरमनुक्रमात् ॥२५०॥ क्लबे सेनामुखं गुल्मोऽस्त्रियामपि गणः पुमान् । वाहिनी पृतना चापि चमूः पुनरनीकिनी ॥ २५१ ॥ पीयं दशभिनिघ्ना सेनार्थाक्षौहिणीति सा ।
(१३७१२४१०)
खनन्द जिनचन्द्राश्वगुणभूमिमिता रथाः ॥ २५२ ॥
१ नीकिनी वाहिनि इति पाठः स्यात् २ कोठो ३ पित्ति B ४ क्रमात् B