________________
२८६ केशवकृतः कल्पद्रुकोशः कारी' कार्यापि गिरिजाप्यति'पन्यपरा पुनः । कण्टकार्यथ राटस्तु तर्दनो वस्तिरोधनः ॥३३१॥ प्रन्थिधारा गोलघटाफलः पिण्डीतकः पुनः। तगरः शल्यकैडोर मदनः करहाटकः ॥३३२॥ 'कण्डालोऽपि विषान्मुष्टिफलो हर्षोऽप्यथापरः । महापिण्डीतकः स्निग्धपिण्डीतकवराहको ॥३३३॥ कटुपर्णोऽथ कृच्छारिः क्षुधाकुशल इत्यपि । पील्वन्तरो वीरवृक्षो दीर्घमूलोऽथ तारटी ॥३३४॥ 'ख—रा तरटी तीवा रक्तबीजाथ शीतला । श्रीवल्ली शिववल्ली च कण्टवल्ली दुरारुहा ॥३३५॥ अम्ला कटुफला स्वच्छा सैवाप्यन्या निकुञ्चिका । स्थादम्लकुंचिका कुञ्ज"वल्लयाथ नृपप्रियः ॥३३६॥ रामवर्णोऽ"पर्वदण्डो दीर्घोप्यथ नदीभवः ।
यावनालोदृढत्वक् स्यात्खरपत्रो नदी स च ॥३३७॥ शरो बाण इषुः काण्ड' उत्कटः सायकः चुरः । इक्षुरितुरिकापत्रो विशिखोऽथ महाशरः ॥३३८॥
१ कारिकार्या] कारिकान्या २ कृतिB ३ छर्दनाB ४ गोलB ५ फल ६ कैंडों Ck ७ काण्डालोB = विल्वCk पिल्वC विल्पाB ६ खजूराB १० वल्व (ल्ल्य) प्यथB ११ वKC १२ यावनालइत्यर्द्ध केवल B पुस्तके दृश्यते १३ इस्कट इत्यन्यत्र।