________________
केशवकृतः कल्पद्रुकोशः
बहुशाखः क्षीरकाण्डो गण्डीरो' दण्डवृक्षकः । हुण्डो वनारिनेत्रारिभद्रो व्याघ्रनखः पुनः ॥ ३२२ ॥ वज्री समन्तदुग्धान्या स्नुहा वज्रा गुडा गुला । स्नुहिः सिहुण्डो वज्रनुर्धारपूर्वा स्तुही पुवा ॥ ३२३ ॥ त्रिधाराप्यथ कन्थारी कन्थरी तीक्ष्णकण्टका । तीक्ष्णगन्धा दुःप्रवेशा दुर्द्धर्षा "कन्थकाप्यथ ॥ ३२४ ॥ रुवुर्वातारिस्तरुणश्चित्रो गन्धर्वहस्तकः । व्याघ्रपुच्छो वर्द्धमानः श्वेतैरण्डोऽप मण्डकः || ३२५॥ पञ्चाङ्ग लो दीर्घदण्डे ' रुवूको रुबुको वकः " । वर्द्धमानस्तत्र रक्ते स्यादव्याघ्रो हस्तिकर्णकः || ३२६ ॥ उरुवुश्चोरुकोऽपि चञ्चुत्तानपर्णकः ।
२८५
"करप': पञ्चनखस्तलुः स्निग्धोऽपि मस्करः ॥ ३२७॥ एरण्डो मण्ड मण्डे । प्यमण्डश्च व्यडम्बनः । व्यडम्बकश्चित्र चञ्चुरा दण्डस्त्रिपुरः स च ।। ३२८॥ ह्रस्वैरण्डश्चित्रदण्डः " स्थूलदण्डेोऽपरोप्यथ । बोटा बदरिका घोटी गोलिका शत्रुकण्टकः ॥ ३२६॥ कण्टकी चतुरङ्गाह्वाप्यथ वल्लीकरञ्जकः । दुःस्पर्शोऽपि कुबेराक्षः स्यात्कण्टफल "
इत्यथ ॥३३०॥
१ ददुB २ कुण्डोB ३ युवा Bk : कथकाB ५ थB ६ दण्डो B ७ वुक :B ८ वरB & स्तलः B १० बीज: B ११ इत्यपि B