________________
केशवकृतः कल्पद्रुकोशः २८७ बहुमूलः स्थूलशरो दीर्घमूलोथ रञ्जनः। ' मुजो मुअतृणाह्नः स्याद्ब्राह्मणस्ते'जनाह्वयः ३३६ वानीरको मुञ्जनको दूरमूलो धृषत्तृणः । बहुप्रजो दृढमूलः शत्रुभङ्गोऽथ काशकः ॥३४॥ काण्डेनुर्वायसेतुः स्यादिनु काण्डोऽपि चेचुरः । कासेन्दुरिक्ष्वरिदर्भपत्रः शारद इत्यपि ॥३४१॥ नादेयो लेखिनीकाण्डः कच्छालंकारकः पुनः । सितपुष्पोप्यथाश्वालो नीरजः शर इत्यपि ॥३४२॥ गुण्डा शिरिशिरा श्वेता स्यात्तदर्थस्तु वज्रकः । पूतो ह्रस्वः कुशो ब्रह्मपवित्रो यज्ञभूषणः ॥३४३॥ स्यात्सूच्यमः पुण्यतृणस्तीक्ष्ण याज्ञिकपत्रकः । अन्यस्तु शरपत्रः स्यात् हरिदर्भः पृथुच्छदः ॥३४४॥ दीर्घपत्रः सूक्ष्मपत्रः पवित्रं चाथ वल्वजा"। अस्त्रियां"हठपत्री स्यात्तृणेचुश्च तृणत्वचः ॥३४५॥ मौजीपत्रो दृढतृणः पानीयाख्या दृढचुरा'२ । कत्तृणं रोहिषतृणं पूतीकं यवदग्धकम् ॥३४६॥
१ मुआB २ बाझो रामजनाहूयःB ३ स्वमूलोषत्तणःB ४ दिनुः काण्डोKC ५ तुरःB ६ तुडशारिशिरा श्वेतदर्भस्तु वज्रकः पुनःB ७ ह्रस्वकुशोB ८ स्तीक्ष्णी यज्ञीयkC, हरिदर्भःB १० वल्वजाःB ११ हटB १२ पुरःB १३ रौहिषB