________________
२८८ केशवकृतः कल्पद्रुकोशः श्यामकं चामकं 'चाम्यं दृढकाण्डं दृढच्छदम् । द्राघिष्ठं दीर्घतालं च तिक्तसारं तु कुत्सितम् ॥३४७॥ नलो नालो नडः कुक्षिरन्ध्रकः कीचकः पुनः । वंशान्तरोपि धमनः शून्यमध्यो विभीषणः ॥३४॥ छिद्रांशोऽपि मृदोवंशात् पत्रः स्यान्नालवंशकः । अपि पोटगलो वन्ये देवनालो महानडः ॥३४६॥ नलोत्तमः' स्थूलनडः स्थूलदण्डः सुनालकः । सुरद्रुमोऽथ हरिता नीलदूर्वा च शाम्भवी ॥३५०॥ श्यामा शीता शतग्रन्थिमङ्गला सुभगा जया । शतमूला तूष्णवल्ली पूतिहन्त्री महौषधी ॥३५१॥ अमृता विजया पूता "शिवेष्टा च शिताप्यथ । श्वेतदूर्वा सिता चण्डा गोलोमी सुरवल्लभा ॥३५२॥ - दुर्मरा भार्गवी भद्राऽनन्ता दिव्या सितच्छदा। गौरा विघ्ने शानकान्ताऽमृता स्वच्छेतुपर्विका ॥३५३॥ स्यात्प्रचण्डा श्वेतकाण्डा वीर्या काण्डा सहस्रतः। मालावल्ल्यतिग्रन्थिभ्यो दूर्वा स्याग्रन्थिमूलिका ॥३५४ प्रन्थिला वल्लिनी मूलग्रन्थिः स्यात्पर्ववल्ल्यपि । रोहत्पर्वाथ गण्डाली गण्डदूर्वा च वारुणी ॥३५५॥
१ वाम्यंB २ वमनःB ३ वन्योB ४ नलःB ५ नडोत्तमः ६ मूलीB ७ शिवेष्टेB = दुर्भराB ६ विधेB १० चB