________________
केशवकृतः कल्पद्रुकोशः
मस्याक्षी श्यामलग्रन्थिग्रन्थिला ग्रन्थिपर्णिका । सूचीपत्रा श्यामकाण्डा ' कलायाप्यथ कुन्दुरुः ॥ ३५६॥ कन्दुरुर्दीर्घपत्रश्च रसालोऽपि खरच्छदः । सुतृणः क्षेत्रसंभूता झिण्टी स्यान्मृगवल्लभः ॥ ३५७ ॥
भूतृणो रोहितो भूतिर्भूतीकश्च कुटुम्बकः । मालातृणः श्रमालंवा गुच्छलस्त्वति' गन्धकः ॥ ३५८ ॥ श्रतिच्छत्रो गुह्यबीजः सुगन्धिः पुंस्त्वविग्रहः । व्यङ्गरोधश्च' बधिरोप्यन्यो भूतृण इत्यपि ॥ ३५६ ॥ सुरसः सुरभिग्रन्थिः स च स्यान्मुखवासनः । सुगन्धिरूषरो भूरिपत्रोऽपि च तृणोत्तमः ॥ ३६० ॥ इक्षुदर्भा सुदर्भा चाप्यश्वालुस्तृणपत्रिका | गोमूत्रिका रक्ततृणा क्षेत्रजा कृष्णभूमिजा ॥ ३६१॥ शिल्पिका शिल्पिनी शीता क्षेत्रज्ञाश्च मृदुच्छदा । निश्रेणिका श्रेणिका च नीरसा वनवल्लरी ॥ ३६२ ॥ अत्री शष्पं बालतृणां यवसं तृणमर्जुनम् । तृणानां संहतिस्तृण्या नड्या तु नडसंहतिः ॥३६३॥ गर्भोटिका तु जठरी सुनीला च जलाश्रया । मृदुग्रन्थिस्तु मर्जुरः" सुतृणो मृदुपत्रकः ॥ ३६४ ॥
२८६
१ कलापाप्यथ तुम्बुरुः २ सृतृणः K ३ भूत्पूगो B ४ स्त्वेति मंचक: B ५ बधिरोथान्योB ६ रूखरोB ७ इतुर्दर्भा ८ क्षेत्रजाB ६ जनुषी B १० मजुर: B
20