________________
केशवकृतः कल्पद्रुकोशः ३५६ ' स्यादालवालमावालमावापोऽस्त्री द्विजप्रिया । केदारः स्यात् कर्दमिलः स चोक्तः पांशुमर्दनः ॥१३७॥ कुशेशयं गन्धसोमं कुड्मलं पुष्करं नलम् । महोत्पलं तामरसं राजीवं श्रीकर पुनः ॥१३८॥ स्यात्सरःसरसीपङ्कपर्यायेभ्यो रुहार्थकम् । एभ्यो जन्मार्थकं चापि जलार्थादपि जार्थकम् ॥१३६।। विसपर्यायपुष्पार्थं कृष्णपर्यायकन्दकम् । लक्ष्मीपर्यायसद्मार्थ कन्दोर्ट दिनहासि तत् ॥१४॥ शतात्सहस्रात्पत्रार्थ कमलं कुमुदं तु तत् । कुमुच्च शारदं पुण्डरीकं कैरवमित्यपि ॥१४१॥ रक्ते तु स्यात् कुवलयं कुवेलं कुवलं कुवम् । स्यादुत्पलं कोकनदमरविन्दमथापरम् ॥१४२॥ इन्दीवरं तु नीलाब्जमिन्दिरावरमित्यपि । कावारमीषत् श्वेतं तु नलिनं स्यादथ स्त्रियाम् ॥१४३॥ स्यात्पमं किंचिदारक्तमीषन्नीलं तथोत्पलम् । एषां तु वल्ली नलिनी विसिनी पुटकिन्यपि ॥१४४॥ नालीकिनी नलिनिनी कमलिन्यपि पद्मिनी। एषां बीजं तु गालोड्यौं पद्मार्था दक्ष इत्यपि ॥१४५
१ स्थानालवालCK स्थालालवालB । २ दलाB ३ गालाB ४ दृषB