________________
३५८ केशवकृतः कल्पद्रुकोशः महाकपर्दो भल्लूकः कपर्दोऽस्त्री वराटकः । चराचरचरो वर्यो बालक्रीडनकश्च सः ॥१२॥ हिरण्यःश्वेत इति च बहवोऽन्ये चलेचराः । पुंस्येवान्धुः प्रही कूप उदपानं तु पुंसि वा ॥१२६॥ कारोत्तरश्च वीनाही प्रहिः स्यादन्धकूपके । कर्करान्धुर्जलाष्ठावी' कूपिका तु जलाम्बिका ॥१३०॥ उद्घाटको घटीयन्त्रं स्यादावतॊरघट्टकः । अस्त्री निपानमाहाव उपकूपजलाशये ॥१३१॥ नेमिर्नेमी त्रिका तन्त्री वीनाहोस्च्यास्यबन्धने नान्दीपुटो नान्दीमुखो गतः खातोपि केवटः ॥१३२॥ अवघट्टावटौ तुल्यावथ पुष्करिणीत्यपि । दीर्थी स्त्री यष्टिका वापी वापिश्चापि स्त्रियामुभे॥१३३॥ मीनगोध्यपि वेशन्तः स्वल्पे सरसि पल्वलः । अन्याखातं देवखातमखातं पुनपुंसकम् ॥१३४॥ स्यादस्त्रियां तलं तल्लं तटाकोऽस्त्री तडागवत् । पद्माकरः पुमान् क्लीबे सरसं च सरः पुनः ॥१३५॥ कासारस्तत्र महति सरसी स्यात् स्त्रियामियम् । खेयं तु परिखाधारः खानिका जलधारणम् ॥१३६॥
१ छीलाB २ नान्दिB