________________
केशवकृतः कल्पद्रुकोशः स्त्रियां क्रौञ्चादनी क्रौञ्चा श्यामा पद्मार्थकर्कटी। नालोऽस्त्रियां स्त्रियां क्लाबे मृणालं तु मृणालिका ॥१४६॥ षबिसं बिसतन्तुर्ना पद्मिन्यर्थाद्रुहं च तत् । शालूकमेषां कन्दः स्यात् पद्ममूलं 'कटः पुमान् ॥१४७॥ जलालूकं सूरण ना करहाटः शिफा स्त्रियाम् । अनुष्णमुत्पलं क्लीबे नलपर्यायनामकम् ॥१४८॥ रात्रिपर्यायपुष्पार्थ शीतलार्थाजलार्थकम् । . हिमपर्यायपद्मार्थमथ स्यात् कुम्भिका पुनः ॥१४॥ पृश्निका पर्णिका वारिपर्यायेभ्यः परा स्त्रियाम् । मूलिका पर्णिका चाथास्त्रियां शैवाल शेवले ॥१५०॥ शेवालश्चापि शेपालः शीपालः शैवलोऽस्त्रियाम् । शैवलं शीवलं तुल्यौं वारिचामरमित्यपि ॥१५१॥ नाली नाना नालमपि नालः केसरकेसरौ । पुंसि क्लीबेऽथ नालीकं नालिकं नलिनं नलम् ॥१५२॥ विसंडकं तु "लविल 'शृङ्गाटो वारिकुब्जकः। अस्त्रियां शण्डषण्डौ द्वावब्जादीनां कदम्बके ॥१५३॥ शिफा स्त्रियां कन्दमस्त्री शिफाकन्दोऽपि वा स्त्रियाम्। विसं त्रिषु मृणालो ना कोरकः पुन्नपुंसकः ॥१५४॥
कदः २ जलालूकःB ३ शेवलौB : लविस ५ शृक्षारोCk ६ चाB