________________
३८४ केशवकृतः कल्पद्रुकोशः
वैजयन्तौ तु प्रासादध्वजो वज्रोऽस्त्रियां पुनः । गिरि'कण्टकपर्यायः शतकोटिश्च गौः पुमान् ॥३८॥ शंवसंवौ स्वरुः सान्तं स्यात् स्त्रियामशनी शरुः । पृदाकुर्ना हादिनी स्त्री पविः पुंस्यविरित्यपि ॥३६॥ 'भिन्द्रो भिदिर्भिदूर्जम्भ इन्द्रादायुधार्थकम् । शतधारं शतारं चाभ्रोत्थं भिदिरमम्बुजम् ॥४०॥ अस्त्रियां कुलिशं शम्बो दम्भोलिरशनियोः । भेदिरं भेदिरशनी चाशनोऽपि पुमानयम् ॥४१॥ एकं वज्राशनिरपि केषांचन मते द्वयोः । खरु ईग्भूर्विमानोऽस्त्री ब्योमार्थाद्वाहनार्थकम् ॥४२॥ देववाहनपर्यायं मन्दारः पारिजातकः।। संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥४३॥ पञ्चैते देववृक्षार्था नासत्यावश्विनौ यमौ।। श्राश्विनौ वाडवेयौ तौ स्ववैद्यावश्विनीसुतौ ॥४४॥ तौ दस्रावपि नासत्यौ दस्रो नासत्यइत्यपि । नासत्यदलावेकोत्या तौ च रासभवाहनौ ॥४५॥ गदान्तकौ यज्ञवही विश्वपर्यायकृत्तु सः । अपि त्वष्टा विश्वकर्मा सुरपर्यायवर्द्धकिः ॥४६॥ , चण्टकB २ शंवसंवावितिCk पुस्तकयोरतिदुग्गठम् ३ स्वदुःB ४ शदःB १ भिडोB शम्भोB इम्भूB ८ रारभCK