________________
केशवकृतः कल्पद्रुकोशः ५५ अपि'प्रवाहिका चाथाजीर्णाद्यन्नाद्यपक्कता । तद्विकारे विषूचिः स्त्री दुर्नामानो गुदाङ्कराः ॥३१२॥ पापरोगो मयूरी स्त्री रक्तपर्यायतो वटी । क्लीबेऽसि गुदाकीलाः कृमयः कोष्ठजाः पुनः॥३१३॥ अङ्गजा विविधास्ते स्युर्य का द्याः स्युर्वमिस्त्रियाम् । वान्तिः स्त्रियां स्याद्वमथुः प्रच्छर्दिछर्दिरित्यपि ॥३१४॥ छ दिर्वामी च वमनं छर्दनं स्यान्नपुंसकम् । अथ पाण्डुविरूपः स्यात्सचिवामय इत्यपि ॥३१५॥ कामला स्त्री तत्प्रभेदे क्लीबं तु स्यालीमकम् । रक्तपीतं पीतरक्तं वातादिद्वन्द्वदोषजम् ॥३१६॥ उन्नेयमथ काशः स्यात् चुतं क्लीबे क्षवः पुमान् । स्त्रियां जुत् क्षवथुः पुंसि प्रतिश्यायः प्रतिश्ययः॥३१७॥ पीनसोथ क्षयो राज यक्ष्मा रोगार्थराडपि । यक्ष्म जक्ष्मश्च यक्ष्मश्च शोषो बहुविधा श्रमी ॥३१८॥ अथाप्यग्निविकारोथारुचिः स्त्री स्यादरोचकम् । अश्रद्धानभिलाषोथ पिपासा तृट् तृषापि च ॥३१६॥ तृष्णोदन्येथ मूर्छा तु मूढिर्मोहिःखर"क्षयः। खरसादश्च मूर्सायांनिद्रास्त्री शयनं च षण ॥३२०॥
___ १ अपि अप्पRBC २ ची ३ लात्CKS ४ यूंकादिमावमिः ५ छर्दीKS ६ साB ७ रक्तपित्त पित्त ८ कास:KBS , पीनासो १० अक्ष्म ११ स्वरBS १२ स्वरSB३योSK