________________
केशवकृतः कल्पद्रुकोशः
स्वप्नः स्वापश्च संवेशस्तन्द्री तन्द्रा प्रमीलिका । अपि स्याद्विषया ज्ञानं प्रलयः प्रमिलापि च ॥३२१॥ ग्लानिर्लाः स्यादथ मदः स्त्रियामुद्रिक्तचित्तता । मदात्ययो मदातङ्कः पानस्यार्थादजीर्णकम् ॥३२२॥ पानाद्विभ्रमपर्यायः पानाद्घातस्तथा परः । संतापः संज्वरस्तापः प्लोषो दाहोऽपि चोमकः ॥३२३॥ अन्तर्दाहः कोष्ठतापे मुखताल्वोष्ठचक्षुषि । तापे ना दवथुः पादपाण्यङ्गुलितलादिके ॥३२४॥ यः संतापः शिखापित्तः प्रलयस्तु प्रलीनता । सच स्यादिन्द्रियस्वापश्चेष्टनाशोप्यथापि च ॥३२५॥ उन्मादो मतिविभ्रंशउन्मनायितमित्यपि । श्रावेशो भूतसंचारो भूतक्रान्ते ग्रहागमः ॥३२६॥ अपस्मारोङ्गविकृति लीधो भूतविक्रिया । तैमित्यं जडता जाड्य शीतलत्वमपाटवम् ॥३२७॥ श्रामवातः संधिशूलमथ शूलं तु वातजे । तोदे यदन्नपाके स्यात्तच्छ्रलं परिणामकम् ॥३२८॥ स्यादुद्गार उदावर्त पानाहो मलरोधनम् । विबन्धोपि च विष्टम्भः प्रत्यानाह उरोग्रहः ॥३२६॥
१ प्रलयं KC २ ग्ला ३ शो
पित्ताKB ५ क्रान्तो ६ लीलाधोB ७ लKC