________________
केशवकृतः कल्पद्रुकोशः ३७९ अग्नेःप्रिया खधा स्वाहा स्तव्यग्नाय्यस्य रोहितः । अश्वा विधूमे ज्वलिते काष्ठांशेङ्गार इत्यपि ॥२१॥ इङ्गालोप्यथ निर्वाणे कोकिलः सरसेऽरसे । स्त्रियां रक्षा विभूतिः स्यात् क्लीबे भसितभस्मनी ॥२२॥ अग्न्युच्छिष्टं पुमान्क्षारः सामिज्वलितदारुणि । अलातमुल्मुकं तुल्ये स्व्यर्चयो हेतयः शिखाः ॥२३॥ श्री तद्वस्त्रियां क्लीबेऽप्यर्चि ज्वाला स्त्रियां पुमान् । स्त्रियां महत्यां तस्यां तु झलक्का च भभक्कया ॥२४॥ यालातसंभवा सोल्काऽथाग्नेः स्वेच्छोद्भवाः कणाः । त्रिषु स्युरथ संतापः संज्वरोऽथ' जलादिकात् ॥२५॥ प्रतप्तादुद्भवे पुंसि बाष्प ऊष्मश्च पुंस्ययम् । कल्पद्रौ केशवकृते भुवस्कन्धे द्वितीयके ॥२६॥ भूस्थदेवप्रकाण्डोऽयं द्वितीयः सिद्धिमागतः ।
स्पर्शनः कः समीरो यः स्पर्शनो मारुतो नभः। वायुस्ततो मातरिश्वा हरिरात्मा वहश्च वाः ॥१॥
१ ज्वलाB २ ऊष्मा पुमांश्च षणCK अनयोाष्प इति नापलभ्यते ३ केशवेत्यादिद्वितीयके इत्येतदन्तं केवलंB पुस्तके दृश्यते ४ प:CK