SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकेोशः रमणी कामिनी कान्ता कोपना मत्तकाशिनी । श्रङ्गना ललना भीरुर्भामिनी युवतिश्वरी ॥८॥ नितम्बिनी च प्रमदा वामा तदनुवासिता । वरारोहा सुंदराङ्गी रत्नभूतेात्तमा च सा ॥६॥ सुखोष्णशीता तुहिनग्रीष्म योर्वरवर्णिनी । स्वगुणेनेापमानेन मनोज्ञादिपदेन च ॥ १० ॥ विशेषिताङ्गकर्मा स्त्री यथा तरललोचना । मत्तेभगमनाचापि स्यान्मृगाच्यलसेक्षणा ॥ ११ ॥ वामाक्षी सुस्मितास्याः स्वं मानलीलास्मितादयः' । लीला विलासो विच्छित्तिर्विव्वोकः किलकिञ्चितम् ॥ १२ ॥ मोट्टायितं कुट्टमितं ललितं विहृतं तथा । विभ्रमश्चेत्यलंकाराः स्त्रीणां स्वाभाविका दश ॥ १३ ॥ प्रागल्भ्यौदार्यमाधुर्यशोभाधीरत्वकान्तयः दीप्तिश्चायन जाभा वहावहेलास्त्रये । ङ्गजाः ॥ १४ ॥ २१ सारङ्गगद्गदासास्याद्यात्यर्थं मधुरस्वरा । श्रथ साध्वी सुशीला स्यादेकपत्नी पतिव्रता ॥ १५॥ सत्पथाथ कुलस्त्री स्यान्मालिका पालिका कुलात् । सुकुला पतिंवरा तु खरुवर्या स्वयंवरा ॥ १६ ॥ १ स्मया २ पारू
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy