________________
केशवकृतः कल्पद्रुकोशः
३५३
नातिस्थूलः स गोमेदोप्यथ स्यान्महिषः पुनः । स्थूलाङ्गो महिषाकारः स्थूलशल्कः स तालुनि' ॥८३॥ वितस्तिमात्रः खल्पाङ्गः स्थूलशल्कस्तथापरः । कर्ण वेशोतिकृष्णाङ्गो वृत्ताल्प स्थूलचर्म्यपि ॥ ८४ ॥ चन्द्रिका " सर्पतुल्याथ तिमिर्योजनविस्तरः । तिमिंगिलो महामीनस्तिमिंगिलगिलस्तु सः ॥८५॥ तद्गिलश्चाथ कुलिशः 'कट' काष्ठील इत्यपि । वज्राभश्चाथ राजीवः कृशो दीर्घाकृतिश्च सः ॥ ८६ ॥ सस्याजीवस्तु "रेखाङ्कः पाटलः पाटलानिभः । * निरुलो जलपीने स्यात्सुरुला 'लाष्ठिताङ्गके ॥ ८७॥ स्यान्नन्दी वारला सैव समुद्राद्भङ्गिकाप्यथ । सकण्टकश्चन्द्रिकः स्यात्पार्श्वे वर्त्तुल "इत्यथ ॥८८॥ फलकी स्याच्चित्रफलो वागुसो वागुजारतः । 'कुवरीकङ्क पृष्ठी स्याद्वाजग्रीवो मदार्मदः ॥ ८६ ॥ स्याद्वयोः शकरी प्रोष्ठी श्वेतकालो जलव्यधे । कङ्कत्रोटोथ झल्लीशा गाङ्गेयः शवराधिपः ॥६०॥ जलतालोऽपि च ज्ञेयः परि कर्पूर इत्यथ । 'जलेचरः खशेरोथ जलचञ्चल इत्यपि ॥ ६१॥
१
9
१ तालुमिCK २ घेशोK ३ श्वाथB ४ संयK ५ तुल्यो ६ कटंCK ७ काष्टील । ८ रेखाङ्गःB 8 विरुलोB १० लोष्टि BC ११ इत्यपिB १२ मद:B १३ शवरीCK १४ शेरा B १५ कुर्पूर
४५