________________
. केशवकृतः कल्पद्रुकोशः १६५ हिसामुद्रसंयुक्त इत्येकोथापरः पुनः ।
खिन्नमुद्गादिजः कल्कः सोन्यः स्याद्वेसवारकः ॥२८॥ . .मांसं निरस्थि सुस्विन्नं पुनदृषदि चूर्णितम् । पिप्पलीशुण्ठिमरिचगुडसर्पिः समन्वितम् ॥२८॥ ऐकव्यं पाचितं सम्यग्वेसवारोथ' सौरकः । सौरावो मांसजरसः पक्कः सद्रवचन्दनः ॥२०॥ स वेसवारसंयुक्तः खानिष्को मांसजो रसः । वल्लूर परिशुष्कं स्याच्छुष्के मांसप्रदिग्धकम् ॥२६१॥ सस्नेहोथामिना भ्रष्टे पुनर्भतिर्भटित्रकम् । तथा भरुटकं चाथ शूल्यं शूलाकृतं च तत् ॥२६२॥ पैठरं पिठरे पक्कमौष्यं स्यादुषया शृतम् । लवणोदकसंसिद्धखल्पमांसादिसंस्कृतः ॥२६३॥ बहुद्रवः स च रसो दकलावणिकत्रिषु । दाधिकं चापि सार्पिष्कं सौपिकं तैलिकंक्रमात् ॥२६४॥ दधिसर्पिःसूपतिलसंस्कृते वस्तुनि त्रिषु । रागश्च खाडवो भिन्न एकोक्तया राग'खाडवः ॥१६॥ सितारुचकसिन्धूत्थैः सवृक्षामुपरूषकैः । जम्बूफलरसैर्युक्तो रागो राजिकया युतः ॥२६६॥
१ एकध्यंKC २ वारःस सौरक:B ३ सौरजोB ४ सहन श्रोदनःB ५ वल्लर ६ स्त्रियां भूतिB ७ भरूजक ८ दूषया ६ रसाकदलाB १० सीपंष्कB ११,१२ खाण्डB