________________
१६६ केशवकृतः कल्पद्रुकोशः फलैरीषत्स्वादुरसैः कपित्थाद्यैः समन्वितः । स्वादुप्रायोमुलवणः सराग इति केचन ॥२६७॥ स्पष्टामुलवणः स्पष्टः कषायलवणोषणम् । अतिक्तः खाण्डवः कौलः कपित्थाद्युपबंहितः ॥२९॥ सट्टकः सोमजोपि स्यात्प्रमोदो वर्द्धमानकः । विस्यन्दनोपि च स्त्री स्यात्पानकः पञ्चसारकः ॥२६॥ वाटिकापर्पटाद्याः स्युः कर्चर्याद्याः प्रभक्षकाः । अशनाया बुभुक्षा जुत् चुधा स्याद्रुचिरित्यपि ॥३०॥ अस्त्रियां रोचकश्चापि तत्र लेपस्तु भोजनम् । जेमनं स्वादनं जग्धिर्वल्लनं चापि जक्षणम् ॥३०१॥ स्वजनं भक्षणं भुक्तिरशनं विघसो घसिः । प्रत्यवसानमाहारः क्षुधापर्यायनाशनम् ॥३०२॥ लेहोदनं च तद्वत्स्यादभ्यवहार इत्यपि । श्रादष्काणोप्यवष्का' निष्काणश्चाथ चर्वणम् ॥३०३॥ वस्तुनश्चूर्णनं दन्तैर्जिह्वाखादस्तु लेहनम् । दद्वयापारयुतं चोष्यं तद्धीनं पेयकं त्रिषु ॥३०४॥ ग्रासो गुडेरकः पिण्डो द्वयोर्गण्डोलको गुडः । क्लीवे स्यादिरणं गीर्णिगीी तुल्ये गिरिगिटी ॥३०॥
साम् २ खाण्डवःB ३ वल्भनं ४ स्वदनमिति पाठः स्यात् ५ दभ्य
चाहारB ६ श्रा