________________
- केशवकृतः कल्पद्रुकोशः जयं 'स्याक्षिणालिन्दमथालिन्दद्वयान्विते । पूर्वदक्षिणतो नन्दं कान्तं पश्चिमपूर्वतः ॥४०॥ मनोरमं च तत्प्रत्यग्दक्षिणालिन्दमुत्तमम् । क्रूरं पूर्वोत्तरालिन्दं दक्षिणोदक सुपक्षकम् ॥४१॥ उदक् पश्चिमगालिन्दं क्षयं चाथ अलिन्दके । उत्तरालिन्दशून्यं च सुमुखं परिकीर्तितम् ॥४२॥ पश्चिमालिन्दशून्येऽपि धनदं दक्षिणा हि च । अलिन्दहीनमानन्दं पूर्वालिन्दविवर्जितम् ॥४३॥ विपुलं सर्वतोलिन्दसंयुक्त विजयं मतम् । हीनस्तम्भमलिन्दं स्याच्छाला स्तम्भैः समावृता॥४४॥ प्रघानः प्रघनस्तुल्यौ प्रघाणः प्रघणः स च । संजवनं संयमनं चतुःशालं स्त्रियां च षण् ॥४५॥ अस्त्रियामुटजः पोटजोप्यथ नपुंसके । चैत्यमायतनं देवपर्यायेभ्यो गृहार्थकम् ॥४६॥ प्रासादः पुंस्यथाढ्यस्य गृहे हवें नपुंसकम् । हस्तिश'ला तु चतुरं वाजिनां मन्दुरानना ॥४७॥ गवां संदानिनी चाथावेशनं शिल्पिनां च षण् । स्यान्मार्गे जलपानस्य प्रपा सत्री प्रतिश्रयः ॥४८॥
। उत्तरालिन्दं पश्चिमालिन्दं च ? २ न्ये ३ न्द:KC ४ प्रपा सनि