________________
केशवकृतः कल्पद्रुकेोशः
संन्यासिनां च च्छात्राणां निलये स्यान्मठोऽस्त्रियाम् । चित्रशाला जालिनी स्यादथ तैलार्थशालिका ॥ ४६ ॥ यन्त्रसद्मार्थकं तन्तुवायशाला तु गर्त्तकी । कुशाला पक्षिशालायां शिल्पा खरकुटीत्यपि ॥५०॥ उपनी नापितगृहमास्थानं गृहभद्रकम् । कुम्भकारस्य शाला तु बुधैः पाकपुटीरिता ॥५१॥ खल्लूरिका तु मल्लानां श्रमस्य स्थानभूरथ । श्रथर्वणं शान्तिगृहं शान्तीगृहकमित्यपि ॥ ५२ ॥ कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम् । भाण्डागारे arrivषावस्त्रियां गञ्ज इत्यपि ॥५३॥ सुरागृहे स्त्रियां गञ्जा गुआथा सूतिकागृहम् । श्ररिष्टं सूतकहं वेशा वेश्यागृहे पुमान् ॥५४॥ वेश्यमप्यथ संधानी स्यात्स्त्रियां कुप्यशालिका | भौरिकी नैष्किकी टङ्कशाला लक्ष्मीगृहार्थकम् ॥५५॥
१४
स्त्री महानसं पाकशाला रसवती स्त्रियाम् । लेख्यस्थानं' ग्रन्थकुटी कारा स्याद्वन्दिशालिका ॥ ५६ ॥ स्याद्भोगगर्भवासार्थाद्गृहपर्याय मित्यपि । पुंसि क्लीवे ऽपवरकं शयनादास्पदार्थकम् ॥५७॥
१ पत्थ