________________
२६२ केशवकृतः कल्पद्रुकोशः
वृष्या शान्ता क्षुद्रधात्री जुद्रजात्यथ चुक्रिका । चिच्चाम्लिका शाकचुक्रा चुक्राम्ला'तिन्तिडीच सा२१२१ चुक्रं षण चुक्रिका चुक्रा शुक्ला च शुक्लिका स्त्रियः । अम्लाऽम्लोका तिन्तिडी च तिली तिन्तिलीति सा १२२ श्राम्रातकः पीतनकः कपिचूडः कपिप्रियः । शृङ्गीफलो रसाढ्यश्च तनुतीरोथ गोचरः ॥१२३॥ नारङ्गो नागरगोपि गन्धाढ्यो गन्धपत्रकः । योगारङ्गो योगरगो वरिष्ठश्च सुरङ्गकः ॥१२४॥ ऐरावतः 'सुगन्धोऽथ वह्निदीप्तश्च रोचनः । निन्दकश्चाम्लजम्बीरो वह्नि बीजश्च शोधनः ॥१२५।। अम्लसारो दन्तघातो जन्तुमार्यथ तत्र तु । अति सूक्ष्मत्वचिफले महानिम्बूमहाफला ॥१२६॥ जम्बीरो जम्भलो जम्भी जम्भो दन्तशठो जतुः । स्याद'गम्भीरोपि जम्भीरस्तद्वज्जम्बीर इत्यपि ॥१२७॥ मुखशोधी रोचनको जाड्यारिर्मधुरोऽपरः । मधुजम्भो रसदावी पित्तद्रावी विराभिधः ॥१२८॥ चिरपाकी तु मालूरः कपित्थोपि दधित्थकः । ग्राहिग्रन्थिगन्धकुचवृत्तेभ्यः कठिनादपि ॥१२६॥ ___१ चक्रालाB २ तिC ३ क:B ४ म्लिकाBC ५ अम्लातक:B ६ सुरक्षोB ७ रूतB ८ जतुBE सम्भीरोB १० चिरोभिधःB