________________
केशवकृतः कल्पद्रुकोशः २३ स्यात्संदेशहरा दूती घटका वाक्यहारिणी। भिक्षुकी श्रमणा मुण्डा विवृक्ता दुर्भगा च सा ॥२६॥ गतार्त्तवा निःकला' स्याद्विन्दुर्नश्यत्प्रसूतिका । अवीरा निःपतिसुता' स्यादशिश्वी शिशुं विना ॥२७॥ जीवतोका जीवसूः स्यात्कृमिलातु बहुप्रसूः । सतपुत्रप्रसूर्या स्त्री सैवोक्ता सुतवस्करा ॥२८॥ स्यात्पनीमातृपर्याया वीरात्तद्गुणसंयुता। प्रजावती जाततोका प्रजाता च प्रसूतिका ॥२६॥ संकेतं याति पत्यर्था सा तु प्रोक्ताभिसारिका । या संकेतगृहं याता पति तत्र न विन्दति ॥३०॥ सोक्ताद्रिका विदेशस्थे पत्यौ प्रोषितभर्तका । स्यात्रोष्यत्पतिका पत्यौ विदेशगमनोत्सुके ॥३१॥ अन्योपभुक्तपतिका खण्डितेति निगयते । अश्लीलहढरूपा सा या लावण्यविवर्जिता ॥३२॥ श्लाघ्यावयवसंस्थाना रूपसौन्दर्यवत्यपि । जीवत्पतिर्जीवपत्नी पतिवत्नी सभर्तृका ॥३३॥ पतित्यक्ता सुकुलजा सा स्यात्पतिवतीति च । कुलकूणी तु कुलटा पांसुला घर्षिणीत्वरी ॥३४॥
निष्कलाKC २ निष्पति ३ सप्तवस्करी सप्लवस्तुरी ४ पत्यर्थः ५ प्रियंBC ६ सोकोद्रिता सैवोद्रिताB ७ स्यात्पत्यौदेशगमनायुक्तप्रोष्यत्पतिवसा B = चरीB