________________
केशवकृतः कल्पद्रुकोशः
केदारान्तरपद्राणां कर्णपूरपवित्रयोः । सीरांधकारसमरवप्राणां विशरस्य च ॥ १७७॥
चक्रचुकुलीराणां तुषाराङ्गारयोरपि । शिशिराडम्बर क्षीरकोटराणां ततोऽपि च ॥१७८॥
.......गह्वराणां तिमिरभ्राष्ट्रयोस्तथा । राष्ट्रकुञ्जरतक्राणां वारकर्पूरयोरपि ॥१७६॥
जीरपञ्जरमञ्जीरजठराणां ततः परम् । युगंधरनूपुरयोर्दुरोदरकुटीरयोः ॥ १८० ॥ श्रपिवासर का सारविहाराणां तथापि च । स्यात्कान्तारतोमरयोर्वप्रकेसरयोस्ततः ||१८१ ॥
करीरवज्रयोस्तद्वच्छेखरस्य पलस्य च । भालालबालभूलानां खलपल्वलयेोरपि ॥१८२॥
पलालमूलमुकुलचषालानां नानस्य च । विशालतैलतूलानां स्यात्कुझलतमालयोः ॥ १८३॥
कपालशैलकवलप्रवालानां चलस्य च । शवलोत्पलयोः शीलापलयोर्मुसलस्य च ॥ १८४॥
मलशालातुलनन कमलानां हलस्य च । कङ्कालहालाहलयोः सौवर्चलमधूलयेः ॥१८५॥
(1
४८१