________________
४२८ केशवकृतः कल्पद्रुकोशः छलं मिषं च वैदग्धी'भङ्गी चेभनिमीलिका । शोकः खेदः शोचनं षण् शुक् स्त्रियामथ रुट् स्त्रियाम् ॥८॥ रुषा क्रुधा क्रुच्च मन्युः क्रोधः कोपोप्यमर्षवत् । रोषश्च प्रतियो भामोऽथ स्त्रियां कियदेतिका ॥६६॥ प्रौढिः प्रगल्भतायोग उद्योगश्च समावुभौ । उत्साह उद्यमो ऽस्त्री स्यादध्यवसाय इत्यपि ॥१००॥ पुंस्यूज|तिशये तत्र न ना वीर्यमथ स्त्रियाम् । भिया भीीतिराशङ्का क्लीवे प्रतिभयं भयम् ॥१०॥ दरोऽस्त्रियां साध्वसं च दार उत्त्रास इत्यपि । त्रासातौ च भयनं क्लीबे चाथ भयानकम् ॥१०२॥ भयंकरं प्रतिभयं भयं भीष्म भयावहम् । भीषणं भैरवं पोरमाभीलं डमरं पुनः ॥१०३॥ बीभत्समपि बीभत्सु विकृतं वैकृतं पुनः । वैकृत्यं भासुरं चोग्रमेतान्यष्टादश त्रिषु ॥१४॥ अनुकम्पा तु करुणा दया चापि कृपा घृणा । स्त्रियां स्युः पुंस्यनुक्रोशः कारुण्यं न स्त्रियामथ ॥१०॥ स्त्रियां जुगुप्सा "कुलेच्छा "विस्मयः पुंस्यथापि च । श्राश्चर्यमद्भुतं चोद्यं चित्रं पुल्लकमित्यपि ॥१०६॥
१ भनिश्वेभा २ दरCk ३ भीरवं B ४ कूतेच्छाB ५ विस्मयाःB ६ फुल्लकB