________________
केशवकृतः कल्पद्रुकोशः ५१ शाणी गोणी स्त्रियां तासां विकृतिः पुंसि कार्गलः । कागलोप्यक्षराधारः पुस्तकप्रकृतिः पुनः ॥२७६॥ अक्षरात्कोशपर्यायस्तद्वद्भूर्जस्य वल्कले । ताड़पत्रे तत्र पत्रं न ना भङ्गोदभवान्यपि ॥२७७॥ कार्यास सर्वकार्यार्थं बादरं तदथ स्त्रियाम् । ऊर्णा मेषादिलोम्निस्याक्कीबे और्णं तदुद्भवे ॥२७॥ श्राविको' रभ्रकौचैव पुमानूर्णायुरित्यपि । श्रायल्लको रल्लकः स्याद्वयोः कम्बल इत्यपि ॥२७॥ मरूद्भवायां शुम्बा स्याल्लुम्बा पञ्चनदोद्भवा । पुंसि पर्वतसंजातपर्यायो रत्नकम्बलः ॥२८०॥ काश्मीरी तु महोणा स्यात् प्रावारीत्यपि पामरी । यक्षिका भोट इत्याद्यास्तत्तद्विषयनामकाः ॥२८१॥ म्लेच्छदेशोद्भवाः केपि परुत्कालोद्भवा अपि । अनेके राजभोग्यास्ते त्रिषु सर्वे यथार्थतः ॥२८२॥ श्रथ साधारणं मापं क्षौमं स्यात्प्रावृतं त्रिषु । दुकूलं च दुगूलं स्यात्कौशेयं कृमिकोशजम् ॥२८३॥ रावं मृगरोमोत्थं स्त्रियां भूम्नि दशा अपि । वस्त्रान्ते च स्त्रियां वर्तिर्वस्तिश्चापि च पल्लवः ॥२८४॥
१ अपिकोकख अपिकौषKC श्राविकौरभ्रको चैव २ मरुKC ३ लम्बाइ त्यतिKC ५ पक्षिका BK6 ६ मापंBKS