________________
केशवकृतः कल्पद्रुकोशः
स्त्री मेखला च' रसना काञ्चिः कच्या च कक्षया । पुंस्कट्यां शृङ्खलं तु स्यात्त्रिषु पादाङ्गुलस्य पण ॥ २६७॥ स्यात्पादकटकं चास्त्री तुला टिरपि द्वयोः । मञ्जीरोऽस्त्री नूपुरोऽपि तुला कोट्यपि च स्त्रियाम् ॥ २६८ ॥ हंसकश्चाथ घर्घयी कङ्कणी क्षुद्रघट्यपि । पादशील प्रतिसरा किङ्किणी क्षुद्रघण्टिका ॥ २६६ ॥ पादतः कीलिका नाली' मालिका चाङ्गलीयकम् । डिनी सिञ्जिनी तुल्येवृश्चिक्यपि वृश्चिका ॥२७०॥ पटः सिचय आच्छादचीवराः पुंसि न स्त्रियाम् । चेलमाच्छादनं वासो वसनं चापि न स्त्रियाम् ॥ २७९ ॥ तद्वल्कलतृणकृमिफलरोमार्थसंभवम् ।
३
५०
क्षुमाभङ्गाशणादित्वक्संजातं वाल्कमित्यपि ॥ २७२॥ कर्पासार्कादितूलात्थं फालं स्यादवादरे पुनः । ार्क तौलं च रौमं तु स्याच्छशैडादिरोमजम् ॥ २७३॥ तदौर्णमथ कैौशेयं जीविनिर्जीवकोशजम् । विविधं चापि तत्सूत्रं पट्ट् हीरं च कोमलम् ॥ २७४॥ अथैतेषां प्रभेदाः स्युस्तत्र वल्कलजान्यपि । क्षौमाण्यस्त्री पवित्राणि शाणान्यावपनानि तु ॥ २७५॥
१ रसBC २ वास्त्रीKC ३ शाली ४ किलिका ५ मानिका B ६ पदहीर B
* Indication of author's residence in North Behar तिहुँत ?