________________
केशवकृतः कल्पद्रुकोशः
समूहगन्धो गन्धाढ्यः सुगन्धतैल इत्यपि । कटुमोदो 'स्तूणीकः स्तूणीकान्तः कुठेरकः ॥ ३६३ स्तूणिकः पीतकः कान्तो नन्दी कलप इत्यपि । जातिपत्री जातिकोशी सुमनापि च पत्रिका ॥ ३६४॥ जातीफलं जातिसस्यं शालूकं सुमनः फलम् । मजुसारं " जातिसारं पुटं द्वेष्यं तु कोलकम् ॥ ३६५॥ कङ्कोलकं कृतफलं मरिचं कटुकं फलम् । कटफलं स्थूलमरिचं माधवोचितमित्यपि ३६६ ॥ कर्पूरागरुकस्तूरी कक्को 'लैर्यज्ञकर्दमः । गात्रानुलेपनी वर्त्तिर्वर्णकं तु विलेपनम् ॥ ३६७॥ चूर्णानि वासयोगाः स्युर्वासितं भावितं त्रिषु । प्रियंगुः फलिनी श्यामा प्रियवल्ली फलप्रिया ॥ ३६८ गौरी गोविंदिनी वृन्ता करभा कंडुकङ्गनी । लङ गुरा गौरवल्ली च सुभगा पर्णभेदिनी ॥ ३६६ ॥ शुभा पीता च मङ्गल्या श्रेयस्यथ सुश्रूपकः । श्रीवासः श्रीरसो वेष्टो धूपाङ्गस्तिलपर्णिकः ॥४००॥ वेष्टसारो रमावेष्टः चीरशीर्षक इत्यपि । उशीरं तु मृणालं स्याज्जलवासी हरिप्रियः ॥ ४०१॥
७
६४
१ प २ कालोय ३ जाती B * वर्णको वर्णकोऽसावि पुंलिङ्गो माघे ।
४ मज्ज ५ द्वेण्यं ६ कंकालै ७ पक: KSB