________________
केशवकृतः कल्पद्रुकोशः
कपिला पिङ्गला कृष्णा त्रिविधातस्तु ' पञ्चधा । चूर्णीकृता तु खरिका तिलाभा तिलकापरा ॥ ३८४ ॥ कुलत्थिका कुलत्थाभा तस्याः स्थूला तु पिण्डका । ततः स्थूला नापिकाथ कर्पूरो हिमवालुकः ॥ ३८५॥ स्याद्वेगुघनपर्यायसारपर्याय इत्यपि ।
पि स्याच्चन्द्रपर्याय हिमाङ्कः शाम्भवः पुनः ॥ ३८६ ॥ गोशीर्षस्तैलपर्णः स्यात्ताराभ्रः कुमुदः शिला । मिहकाप्यथ तद्भेदाः पोताभो भीमसेनकः ॥३८७॥ श्रपि स्याच्छंकरावासः पांसुः शीतकरः पुनः । पि' ओब्जसारः सारोपि जूटिका वालुकः पुनः ॥३८८॥ हिमयुक्तः शीतलेोपि पञ्चिक ' श्चैवमादयः । चीनकश्चनकर्पूरः कृत्रिम धवलः पटुः ॥ ३८६ ॥ दीपकर्पूरजोपि स्यात्सच कर्पूरनामकः ।
पीता तु गौतमी गव्या वन्दनी या च काञ्चनी ॥ ३६० ॥ मेध्या मनोरमा श्यामा रामा गौरी च रोचना । गोरोचना च मङ्गल्याथ जवादिः स्त्रियामियम् ॥ ३६१ ॥ गन्धपर्यायराजार्थो मृगार्थाधर्मजोऽपि च । स्त्रियां कर्दमः ' स्निग्धः कृत्रिमोऽपि ततः पुनः ॥ ३६२ ॥
B
१ KB २ कुलुस्थिका ३ गन्धः ४ पिजोKS ७ मातिल B
५ चिक B
६ ३
६ चन्दनीया BK