________________
केशवकृतः कल्पद्रुकोशः
सूरो मसूरो मङ्गल्यो रक्तपर्यायदालिकः । पृथुकल्याण' गुडतो बीजः कृष्णे वसन्तकः ॥५८॥ कलायो मण्डचणको हरेणुश्च द्वयोः पुनः । सतीनकः सतीलेऽपि 'कलापश्चापि पुंस्ययम् ॥ ५६ ॥ शमनो नालकः 'कण्ठी द्वयोर्लङ्का तु रूक्षणा | कराला त्रिपुरापिस्यात्का 'रिडका चात्मिका च सा ॥ ६० श्राढकी तुवरी वर्णकरा वीरभुजा च सा । वृत्तबीजा पीतपुष्पा वंश पर्यायसंभवा ॥ ६१ ॥ नान्दीमुखा राजमाषश्च वलो वर्वरो स्त्रियाम् । पावकश्चापि कुल्माषः श्वेतवर्णोऽपरा स्त्रियाम् ॥६२॥ श्वेतवृन्ता कृष्णवृन्ता श्वेतादिवर्णभेदतः । कुलत्थिका रक्तवृन्ता कृष्णवृन्तः कुलत्थकः ॥६३॥ क्षवः क्षुधाधिजनना मधुरः सुकुमारकः । वृत्तबीजो दीर्घशिम्बी चपलोप्यथ नेः परः ॥६४॥ पावः स्याच्छितिशिम्बिश्ववल्ली बहुविधश्च सः । माध्वीकः श्वेतनिष्पावः स्यात्स्त्रियां मधुशर्करा ॥६५॥
9
१३६
१ गडB १ कृष्णो B ३ कलापो B ४ सतीना B ५ कलायB ६ कंटीयोलङ्का शुण्ठीद्वयोलङ्का B ७ लB ८ त्रिपुटेति पाठः स्यात् ६ण्डीKB १० पर्याय ११ श्रखलो B १२ वर्षटोK वर्षच B १३ यावक १४ ताभिBC भाविK १५ वल्लोKC