________________
१४० केशवकृतः कल्पद्रुकोशः पलंकषा स्थूलशिम्बी वृत्ता मधुसिता सिता। नन्दिजः कटुनिष्पावः कर्बुरो वनसंभवे ॥६६॥ काकाण्डोऽथ तिलो हव्यो देवर्षिपितृवल्लभः । होमधान्यं पवित्रं स्यात् पापघ्नः पितृतर्पणः ॥६७॥ पूतधान्यं जतिलस्तु वनजे स तु निष्फलः । तिलात्पेजश्च पिञ्जश्च स तु ज्ञेयश्चतुर्विधः ॥६॥ गोमूत्रसंनिभः कृष्णः श्वेतः कर्वर इत्यपि । वज्रपर्यायपुष्पार्थ स्यात्तत्र तिलपुष्पके ॥६६॥ अतसीपिच्छला देवी मदगन्धा मदोत्कटा । उमा नुमा हैमवती सुतीक्ष्णा नीलपुष्प्यपि ॥७॥ "कसी त्वा सुरी राजी तीक्ष्णगन्धा मधूलिका । पुंसि क्षवः चुतो रक्तसर्षपो राजसर्षपः ॥७॥ पुंसि क्षुधान्नभिजनः क्षुताभिजननः स च । राजिका कृष्णिका चाथ सिद्धः सिद्धप्रयोजनः ॥७२॥ सर्षपः साधनो भूतनाशनः सितसर्षपः। कटुतैलः सरिषपो गौरः सिद्धार्थ इत्यपि ॥७३॥ मङ्गल्योऽपि च केशारिरथ स्यात्तिलकल्कके । पललं तिलचूर्णे तु पिष्टकं तिल किटके ॥७॥
१ कडुरोB २ 4:30 ३ पिच्छिलाB ४ अतसीB ५ घुधाभिजनन इतिपाठः स्यात् १ करके