________________
३१२ केशवकृतः कल्पद्रुकोशः विवल्लिका' रक्तदला शुण्डी तु हस्ति'शुण्डिका । धूसर्यथ पयस्या तु क्षीरिणी जलकामुका ॥५५॥ कुटुम्बिनी वक्रशल्या दुराधर्षा जलेरुहा । बिरौटी शीतला चाथ चारिटी स्थलपद्मिनी ॥५६०।। सुगन्धमूलाम्बुरुहा पुष्करा पद्मचारिणी ।। लक्ष्मीः प्रेष्ठा पद्मवती रम्या स्थलरुहा पुनः ॥५६॥ सुपुष्करा 'चातिचरा रक्तपुष्पा तु जाम्बती । जम्बूर्जाम्बवती वृक्का दुर्द्धर्षा दुःसहा च सा ॥५६२॥ मलनी नागदमनी नागिनी तु विशोधिनी । नागस्फोता विशालाक्षी नागच्छत्रा विचक्षणा ५६३॥ श्वेतात्सर्पमधुभ्यश्च पुष्पा स्याच्छलदन्तिका । नागदन्ती स्वादुकाथ विष्णुकान्ताऽपराजिता ॥५६४॥ नीलकान्ता नीलपुष्पा विक्रान्ताप्यथ पुंस्ययम् । कुणंजरः कुणंजीवः कुणंज्योऽरण्यवास्तुकः ॥५६५॥ १२थ ताल्युच्चटा वृष्या विषनी बहुपत्रिका । बहुवीर्याहिभयदाऽजरा भूभ्यामली'३ पुनः ॥५६६॥
१ त्रिवल्लिकाB २ हस्तB ३ कामुकीB ४ दुर्धर्षा च जलेरहा: ५ मिरीटीB ६ चारटीत्यन्यन्त्र ७ तिचारा च = जीवनी १ वृष्णाB 10 वसाCk ११ वस्तुकःB १२ वृष्याध्यांडोश्चटतालीB १३ भूमिलीB