________________
केशवकृतः कल्पद्रुकोशः ३११ दुग्धा हैमवती हैमी 'हेमदुग्धा हिमावती । हिमाद्रिजा यवोद्भता स्वर्णक्षीरी तु रुक्मिणी ॥५५१॥ स्वर्गाह्वाथ त्रीयमाणा कृतत्राणापि पालिनी। मङ्गल्याही देवबला त्रायन्ती वार्षिकी च सा ॥५५२॥ सुकामा बलभद्राथ स्रवत्तोयाऽमृतस्रवा । . रामाम्बिका महास्तम्बी रुदन्ती शणपत्रिका ॥५५३॥ संजीविन्यथ मत्स्याक्षी सौम्या ब्राह्मी सुवर्चला । महौषधी सुरश्रेष्ठा सुरेष्टा सुरसा पुनः ॥५५४ ॥ मण्डकजननी मेध्या वीरा दिव्याऽपरा च सा । सूक्ष्मपत्रा लघुब्राह्मी जलजाप्यथ कामिनी ॥५५५॥ शिखरी पादपरुहा' द्रुपदी गन्धमादिनी । वृक्षादनी केशरूपा श्यामा स्त्रीपुंसयोः पुनः ॥५५६॥ वन्दाकः कामवृक्षोऽथ कुलत्था दृक्प्रसादनी । कुताली लोचनहिता सैवारण्यकुलंत्यिका ॥५५७॥ तण्डुलीयस्तु भण्डीरो बहुवीर्यो घनस्वनः । 'सुशाको ग्रन्थिलश्चाथ क्षुद्रघोली खरच्छदा ॥५५८॥
१ हिमB २ पियालिनीB ३ वल्लीB ४ वसाCk ५ रोमाञ्चिका महास्तम्बी रुदती चणपत्रिकाB ६ मण्डूकवर्णा (पत्री "पुत्रा) त्यम्यत्र ७ रुहोB + वीर्याB । सुशाखोB