________________
केशवकृतः कल्पद्रुकोशः ४२५ घण्टामध्यगतं लोहं' शङ्कः पुंसि ललिः स्त्रियाम् । काहला धूर्तपुष्पाभा सच्छिद्रा पत्रकाहला ॥७॥ पिच्छोला वरनौकार्था झल्लरी झल्लरिः स्त्रियो । झारश्चाथ वेणुस्तु वंशो विवरनालिका ॥७२॥ मुरली मुखवाये तु वक्ततालः पुमानयम् । भ्रुभ्रुभ्रभृभ्यः कुंसः स्यान्नटे स्त्रीवेषधारिणि ॥७३॥ वेश्याचार्यः पीठमर्दः सूत्रधारस्तु सूचकः । स्याद्वीजदर्शकश्चापि सर्वार्थस्य प्रकाशकः ॥७४॥ नान्दी तु पाठको नान्द्याः पार्श्वस्थः पारिपार्श्वकः । नटोऽस्त्रियां सर्ववेशी लयालम्भोथ नर्तकी ॥७॥ लासिकायो वारवाणिः प्रगातैकनटौ समौ । कथकोथासहायः स्यात्तालावचरको नटः ॥७६॥ पात्राणि नाव्यधिकृतास्तत्र द्वेषस्तु भूमिका । शैलूषो भरतः सर्ववेशी भरतपुत्रकः ॥७७n नटः कृशाश्वी शैलाली चारणस्तु कुशीलवः । केवलः प्लवकश्चाथ भेडश्चाटवटः समौ ॥८॥ वासन्तिकः केलिकिलो वैहासिकविदूषकौ । प्रहासी प्रीतिदश्चाथ षिङ्गः पल्लविको विटः ॥७॥
, लोहश:B २ तेकनटौB ३ पिःB